B 35-20 Cāndravṛtti on the Cāndravyākaraṇa

Manuscript culture infobox

Filmed in: B 35/20
Title: Cāndravyākaraṇa
Dimensions: 25 x 5 cm x 145 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1697
Remarks:


Reel No. B 35/20

Inventory No. 14714

Title Cāndravṛtti

Remarks

Author Dharmadāsa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 25.0 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 145

Lines per Folio 5–6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

This MS starts on fol. 6r in the middle of the commentary on the last pratyāhārasūtra (|| hal || ). Between the folios numbered “144” and “145” there is actually one folio missing, covering the sūtras 2.4.2–9. The scribe has numbered to consecutive folios “63”, and skipped number “77”, thus counting “76; 78”.

The writing on a few folios is partially rubbed off.

Excerpts

Beginning

rudihi svapihīti valādilakṣanād i〇⟪..⟫[[ya]]thā syāt | jhalgrahaṇeṣu ca hakārasya grahaṇaṃ yathā syāt | ha ya va ra laṇ ity atra tarhi kim atho (!) (2) hakāra upadiśyate | aśgrahaṇe ha〇śi ceti ca grahaṇaṃ yathā syāt ||
ṇaṅañavāḥ syur ekasmāc caturbhiś ca kacau ṇaṣau
dvābhyāṃ jñeyau (3) pañcabhyo rśmyaḥ ṣaḍbhyo las tu vidhīyate |
[[dvicatvāriṃśat pratyāhāra ekatvena]] 〇 eṣa pratyāhāraḥ pūrvvavyākaraṇeṣv api sthita eva | ayan tu viśeṣaḥ | ai(jo)ṣ iti yad āśī(4)t tad ai(jo)j iti kṛtaṃ | tathā hi laghāv a〇nte dvayoś ca bahvaṣor guru (bh)ṛṇadhyānāṃ dvyasām iti ca paṭhyate ||
ādir itā samadhyaḥ<ref>Cān. 1.1.1.</ref> || (5) ādir a[ṃ]tenāsatā lakṣito gṛhyamā〇ṇo madhyaiḥ saha grāhyaḥ || akau (!) ki dīrghaḥ | daṇḍāgraṃ | dadhīndraṃ | madhūṣṭraṃ | sup supā rājapuru-
(fol. 6r 1–5)

End

(4) 〇 ||    || bhargāt t(r)aigartte<ref>Cān. 2.4.32.</ref> || bha(r)gāt pautrādāv apatye traigartte phañ bhavati | bhārgāyaṇaḥ | traigartta i(5)ti kiṃ | bhārgiḥ (!) ||    || kuñjādi〇bhyaḥ phyañ<ref>Cān. 2.4.33.</ref> || kuñjādibhyaḥ pautrādāv apatye hyañ (!) bhavati | kauñjāyanyaḥ | kauñjāyanyau || (6) brā⁅dhnāya⁆nyaḥ | brādhnāyanyau | pautrā〇dāv ity eva | kauñji[[ḥ]] | kuñja | bradhna | śaṃkha | bhasman | gaṇa | loman | śaṭha | kāśa | śuṇḍā ||
(fol. 149v4–6)

Sub-colophons

|| ❁ || cāndre vyākaraṇe prathama〇syādhyāyasya prathamaḥ pādaḥ samāptaḥ || ❁ || (fol. 31v5)

|| ❁ || prathamasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 51r5)

|| ❁ || prathamasya tṛtī〇yaḥ pādaḥ samāpta[[ḥ]] || ❁ || (fol. 75v4)

|| ❁ || 〇 cāndravyākaraṇe prathamo dhyāyaḥ samāptaḥ || ❁ || iti subhaṃ || ❁ || (fol. 91v5)

|| ❁ || dvitīyasya prathamaḥ pādaḥ sa(3)māptaḥ || ❁ || (fol. 108v2–3)

dvitīyasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 131v3)

|| ❁ || vṛttikāraca〇kracūḍāmaṇiśrīdharmadāśaviraitāyāṃ vṛttau dvitīyasyādhyāyasya tṛtīyapā⟪..⟫[[da]]ḥ samāptaḥ (3) ||    || ❁ || (fol. 144v2–3)

Microfilm Details

Reel No. B 35/20

Date of Filming 26-10-1970

Exposures 150

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 17-01-2005


<references/>