B 35-20 Cāndravṛtti on the Cāndravyākaraṇa
Manuscript culture infobox
Filmed in: B 35/20
Title: Cāndravyākaraṇa
Dimensions: 25 x 5 cm x 145 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1697
Remarks:
Reel No. B 35/20
Inventory No. 14714
Title Cāndravṛtti
Remarks
Author Dharmadāsa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 25.0 x 5.0 cm
Binding Hole 1, rectangular, left of centre
Folios 145
Lines per Folio 5–6
Foliation figures in the middle of the left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1697
Manuscript Features
This MS starts on fol. 6r in the middle of the commentary on the last pratyāhārasūtra (|| hal || ). Between the folios numbered “144” and “145” there is actually one folio missing, covering the sūtras 2.4.2–9. The scribe has numbered to consecutive folios “63”, and skipped number “77”, thus counting “76; 78”.
The writing on a few folios is partially rubbed off.
Excerpts
Beginning
rudihi svapihīti valādilakṣanād i〇⟪..⟫[[ya]]thā syāt | jhalgrahaṇeṣu ca hakārasya grahaṇaṃ yathā syāt | ha ya va ra laṇ ity atra tarhi kim atho (!) (2) hakāra upadiśyate | aśgrahaṇe ha〇śi ceti ca grahaṇaṃ yathā syāt ||
ṇaṅañavāḥ syur ekasmāc caturbhiś ca kacau ṇaṣau
dvābhyāṃ jñeyau (3) pañcabhyo rśmyaḥ ṣaḍbhyo las tu vidhīyate |
[[dvicatvāriṃśat pratyāhāra ekatvena]] 〇 eṣa pratyāhāraḥ pūrvvavyākaraṇeṣv api sthita eva | ayan tu viśeṣaḥ | ai(jo)ṣ iti yad āśī(4)t tad ai(jo)j iti kṛtaṃ | tathā hi laghāv a〇nte dvayoś ca bahvaṣor guru (bh)ṛṇadhyānāṃ dvyasām iti ca paṭhyate ||
ādir itā samadhyaḥ<ref>Cān. 1.1.1.</ref> || (5) ādir a[ṃ]tenāsatā lakṣito gṛhyamā〇ṇo madhyaiḥ saha grāhyaḥ || akau (!) ki dīrghaḥ | daṇḍāgraṃ | dadhīndraṃ | madhūṣṭraṃ | sup supā rājapuru-
(fol. 6r 1–5)
End
(4) 〇 || || bhargāt t(r)aigartte<ref>Cān. 2.4.32.</ref> || bha(r)gāt pautrādāv apatye traigartte phañ bhavati | bhārgāyaṇaḥ | traigartta i(5)ti kiṃ | bhārgiḥ (!) || || kuñjādi〇bhyaḥ phyañ<ref>Cān. 2.4.33.</ref> || kuñjādibhyaḥ pautrādāv apatye hyañ (!) bhavati | kauñjāyanyaḥ | kauñjāyanyau || (6) brā⁅dhnāya⁆nyaḥ | brādhnāyanyau | pautrā〇dāv ity eva | kauñji[[ḥ]] | kuñja | bradhna | śaṃkha | bhasman | gaṇa | loman | śaṭha | kāśa | śuṇḍā ||
(fol. 149v4–6)
Sub-colophons
|| ❁ || cāndre vyākaraṇe prathama〇syādhyāyasya prathamaḥ pādaḥ samāptaḥ || ❁ || (fol. 31v5)
|| ❁ || prathamasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 51r5)
|| ❁ || prathamasya tṛtī〇yaḥ pādaḥ samāpta[[ḥ]] || ❁ || (fol. 75v4)
|| ❁ || 〇 cāndravyākaraṇe prathamo dhyāyaḥ samāptaḥ || ❁ || iti subhaṃ || ❁ || (fol. 91v5)
|| ❁ || dvitīyasya prathamaḥ pādaḥ sa(3)māptaḥ || ❁ || (fol. 108v2–3)
dvitīyasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 131v3)
|| ❁ || vṛttikāraca〇kracūḍāmaṇiśrīdharmadāśaviraitāyāṃ vṛttau dvitīyasyādhyāyasya tṛtīyapā⟪..⟫[[da]]ḥ samāptaḥ (3) || || ❁ || (fol. 144v2–3)
Microfilm Details
Reel No. B 35/20
Date of Filming 26-10-1970
Exposures 150
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 17-01-2005
<references/>